Sri Venkateswara Suprabhatam, recited in Tirupati to awaken Lord Venkatesaa, is the most popular Suprabhātam song or poem. The Venkateswara Suprabhatam  was composed around 1430 A.D. by Prathivadhi Bhayankaram Aṇṇan.

Venkateswara Temple is a Hindu temple located in Tirupati's hill town of Tirumala. The Temple is dedicated to Venkateswara, a form of Vishnu who is thought to have appeared here to save humanity from Kali Yuga's trials and troubles. Therefore, the location also has the name of Kaliyuga Vaikuntham, and here the Lord is regarded as Kaliyuga Prathyaksha Daivam.

Sri Venkateswara Suprabhatam is the first and pre-dawn seva performed within the sanctum sanctorum of Tirumala Temple to Venkateswara at Sayana Mandapam. 'Suprabhatam' is a Sanskrit word that literally means 'good morning' and is intended to awaken the Lord out of His heavenly sleep.

During the 13th century, Prathivadhi Bhayankaram Annangaracharya wrote Sri Venkateswara Suprabhatam hymns, consisting of 70 slokas in four parts, including Suprabhatam(29), Stotram(11), Prapatti(14) and Mangalasasanam.



A version of the poem by the well-known carniatic vocalist M. S. Subbulakshmi is extraordinarily famous. It is played every day in many of South India 's homes and temples.

Venkateswara Suprabhatam

kausalyāsuprajā rāma pūrvā sandhyā pravartate ।

uttiṣṭha naraśārdūla karttavyaṃ daivamāhnikam ॥

uttiṣṭhottiṣṭha govinda uttiṣṭha garuḍadhvaja ।

uttiṣṭha kamalākānta trailokyaṃ maṅgalaṃ kuru ॥

mātassamastajagatāṃ madhukaiṭabhāreḥ

vakṣovihāriṇi manoharadivyamūrte ।

śrīsvāmini śritajanapriyadānaśīle

śrīveṅkaṭeśadayite tava suprabhātam ॥

tava suprabhātamaravindalocane bhavatu prasannamukhacandramaṇḍale ।

vidhiśaṅkarendravanitābhirarcite vṛṣaśailanāthadayite dayānidhe ॥

atryādisaptaṛṣayassamupāsya sandhyā-

mākāśasindhukamalāni manoharāṇi ।

ādāya pādayugamarcayituṃ prapannāḥ

śeṣādriśekharavibho tava suprabhātam ॥

pañcānanābjabhavaṣaṇmukhavāsavādyāḥ

traivikramādicaritaṃ vibudhāḥ stuvanti ।

bhāṣāpatiḥ paṭhati vāsaraśuddhimārāt

śeṣādriśekharavibho tava suprabhātam ॥

īṣatpraphullasarasīruhanārikela-

pūgadrumādisumanoharapālikānām ।

āvāti mandamanilaḥ saha divyagandhaiḥ

śeṣādriśekharavibho tava suprabhātam ॥

unmīlya netrayugamuttamapañjarasthāḥ

pātrāvaśiṣṭakadalīphalapāyasāni ।

bhuktvā salīlamatha keliśukāḥ paṭhanti

śeṣādriśekharavibho tava suprabhātam ॥

tantrīprakarṣamadhurasvanayā vipañcyā

gāyatyanantacaritaṃ tava nārado'pi ।

bhāṣāsamagramasakṛtkaracāruramyaṃ

śeṣādriśekharavibho tava suprabhātam ॥

bhṛṅgāvalī ca makarandarasānuviddhā

jhaṅkāragītaninadaiḥ saha sevanāya ।

niryātyupāntasarasīkamalodarebhyaḥ

śeṣādriśekharavibho tava suprabhātam ॥

yoṣāgaṇena varadadhnivimathyamāne

ghośālayeṣu dadhimanthanatīvraghoṣāḥ ।

roṣātkaliṃ vidadhate kakubhāśca kumbhāḥ

śeṣādriśekharavibho tava suprabhātam ॥

padmeśamitraśatapatragatālivargāḥ

hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyā ।

bherīninādamiva bibhrati tīvranādaṃ

śeṣādriśekharavibho tava suprabhātam ॥

śrīmannabhīṣṭavaradākhilalokabandho

śrīśrīnivāsajagadekadayaikasindho ।

śrīdevatāgṛhabhujāntaradivyamūrte

śrīveṅkaṭācalapate tava suprabhātam ॥

śrīsvāmipuṣkariṇikāplavanirmalāṅgāḥ

śreyo'rthino haravirañcisanandanādyāḥ ।

dvāre vasanti varavetrahatottamāṅgāḥ

śrīveṅkaṭācalapate tava suprabhātam ॥

śrīśeṣaśailagaruḍācalaveṅkaṭādri-

nārāyaṇādrivṛṣabhādrivṛṣādrimukhyām ।

ākhyāṃ tvadīyavasateraniśaṃ vadanti

śrīveṅkaṭācalapate tava suprabhātam ॥

sevāparāḥ śivasureśakṛśānudharma-

rakṣombunāthapavamānadhanādināthāḥ ।

baddhāñjalipravilasannijaśīrṣadeśāḥ

śrīveṅkaṭācalapate tava suprabhātam ॥

dhāṭīṣu te vihagarājamṛgādhirāja-

nāgādhirājagajarājahayādhirājāḥ ।

svasvādhikāramahimādhikamarthayante

śrīveṅkaṭācalapate tava suprabhātam ॥

sūryendubhaumabudhavākpatikāvyasauri-

svarbhānuketudiviṣatpariṣatpradhānāḥ ।

tavaddāsadāsacaramāvadhidāsadāsāḥ

śrīveṅkaṭācalapate tava suprabhātam ॥

tvatpādadhūlibharitasphuritottamāṅgāḥ

svargāpavarganirapekṣanijāntaraṅgāḥ ।

kalpāgamākalanayākulatāṃ labhante

śrīveṅkaṭācalapate tava suprabhātam ॥

tvadgopurāgraśikharāṇi nirīkṣamāṇāḥ

svargāpavargapadavīṃ paramāṃ śrayantaḥ ।

martyā manuṣyabhuvane matimāśrayante

śrīveṅkaṭācalapate tava suprabhātam ॥

śrībhūmināyaka dayādiguṇāmṛtābdhe

devādhideva jagadekaśaraṇyamūrte ।

śrīmannanantagaruḍādibhirarcitāṅghre

śrīveṅkaṭācalapate tava suprabhātam ॥

śrīpadmanābha puruṣottama vāsudeva

vaikuṇṭhamādhava janārdana cakrapāṇe ।

śrīvatsacihna śaraṇāgatapārijāta

śrīveṅkaṭācalapate tava suprabhātam ॥

kandarpadarpahara sundara divyamūrte

kāntākucāmburuhakuḍmalaloladṛṣṭe ।

kalyāṇanirmalaguṇākara divyakīrte

śrīveṅkaṭācalapate tava suprabhātam ॥

mīnākṛte kamaṭhakolanṛsiṃhavarṇin

svāmin paraśvadhatapodhana rāmacandra।

śeṣāṃśarāma yadunandana kalkirūpa

śrīveṅkaṭācalapate tava suprabhātam ॥

elālavaṅgaghanasārasugandhitīrthaṃ

divyaṃ vihatsariti hemaghaṭeṣu pūrṇam ।

dhṛtavādyavaidikaśikhāmaṇayaḥ prahṛṣṭāḥ

tiṣṭhanti veṅkaṭapate tava suprabhātam ॥

bhāsvānudeti vikacāni saroruhāṇi

sampūrayanti ninadaiḥ kakubho vihaṅgāḥ ।

śrīvaiṣṇavāḥ satatamarthitamaṅgalāste

dhāmāśrayanti tava veṅkaṭa suprabhātam ॥

brahmādayassuravarāssamaharṣayaste

santassanandanmukhāstava yogivaryāḥ ।

dhāmāntike tava hi maṅgalavastuhastāḥ

śrīveṅkaṭācalapate tava suprabhātam ॥

lakṣmīnivāsa niravadya guṇaikasindho

saṃsārasāgarasamuttaraṇaikaseto ।

vedāntavedya nijavaibhavabhaktabhogya

śrīveṅkaṭācalapate tava suprabhātam ॥

itthaṃ vṛṣācalapateriha suprabhātaṃ

ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ ।

teṣāṃ prabhātasamaye smṛtiraṅgabhājāṃ

prajñāṃ parārthasulabhāṃ paramāṃ prasūte ॥


Previous Post Next Post